A 207-13 Kulānanda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/13
Title: Kulānanda
Dimensions: 32 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6564
Remarks:
Reel No. A 207-13 Inventory No. 36514
Title Kulānanda
Author Matsyendrapāda
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Folios 4
Lines per Folio 9
Foliation figures in both margin on the verso under the title kulānanda at the top of the right-hand margin
Place of Deposit NAK
Accession No. 5/6546
Manuscript Features
Excerpts
Beginning
oṃ namo bhairavāya ||
kailāsaśikharāsīnaṃ devadevaṃ jagadgurum ||
paripṛcchatyamā devī ekānte jñānam uttamam ||
bhedānām uttamaṃ (2)bhedaṃ yathā dehe vyavsthitam ||
kathayasva purā bhe 2daṃ kulānandeṣu cottamam ||
sthānāntaraviśeṣeṇa vijñānaṃ kathayasva me (3) ||
sadyaḥ pratyayakārako yathā dehe vyavasthitaḥ || (!) || (fol. 1v1–3)
End
bhairava uvāca ||
(8) śṛṇu devi pravakṣyāmi yatsurair api durlabham ||
āsanaṃ tu sthiraṃ kṛtvā dhakati (!) viśvamunivṛttaḥ || (!)
ābhāvaṃ bhāvayed devi sarvabhā(9)vavivarjitam ||
citaṃ (!) tatra sthiraṃ kṛtvā khamadhye viniyojayet ||
bhāvayet samarasaṃ devi prabhur bhṛtyaṃ vicakṣaṇaḥ || (!)
etad vijñānamā(1)treṇa gīyate tatra madhyataḥ ||
dūrāśravaṇavijñānaṃ vedhas tobham avyataḥ || (!)
āveśaṃ darśanaṃ dūrāt kampas tobhaṃ tathaiva ca ||
parakāya(2)praveśena saṃpravarttanti yoginaḥ ||
<ref name="ftn1">it seems scribble error</ref>tad abhyāsena suvrate || ❁ || (fol. 3v7 –9 and 4r1–2)
Colophon
iti matsyendrapādāvadhārita (!) kulānanda (!) samāptam iti śubham a(3)stu sarvajagatām || (fol. 4r2–3)
Microfilm Details
Reel No. A 207/13
Date of Filming 14-11-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-04-2007
Bibliography
<references/>