A 207-13 Kulānanda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/13
Title: Kulānanda
Dimensions: 32 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6564
Remarks:


Reel No. A 207-13 Inventory No. 36514

Title Kulānanda

Author Matsyendrapāda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Folios 4

Lines per Folio 9

Foliation figures in both margin on the verso under the title kulānanda at the top of the right-hand margin

Place of Deposit NAK

Accession No. 5/6546

Manuscript Features

Excerpts

Beginning

oṃ namo bhairavāya ||

kailāsaśikharāsīnaṃ devadevaṃ jagadgurum ||

paripṛcchatyamā devī ekānte jñānam uttamam ||

bhedānām uttamaṃ (2)bhedaṃ yathā dehe vyavsthitam ||

kathayasva purā bhe 2daṃ kulānandeṣu cottamam ||

sthānāntaraviśeṣeṇa vijñānaṃ kathayasva me (3) ||

sadyaḥ pratyayakārako yathā dehe vyavasthitaḥ || (!) || (fol. 1v1–3)

End

bhairava uvāca ||

(8) śṛṇu devi pravakṣyāmi yatsurair api durlabham ||

āsanaṃ tu sthiraṃ kṛtvā dhakati (!) viśvamunivṛttaḥ || (!)

ābhāvaṃ bhāvayed devi sarvabhā(9)vavivarjitam ||

citaṃ (!) tatra sthiraṃ kṛtvā khamadhye viniyojayet ||

bhāvayet samarasaṃ devi prabhur bhṛtyaṃ vicakṣaṇaḥ || (!)

etad vijñānamā(1)treṇa gīyate tatra madhyataḥ ||

dūrāśravaṇavijñānaṃ vedhas tobham avyataḥ || (!)

āveśaṃ darśanaṃ dūrāt kampas tobhaṃ tathaiva ca ||

parakāya(2)praveśena saṃpravarttanti yoginaḥ ||

<ref name="ftn1">it seems scribble error</ref>tad abhyāsena suvrate || ❁ || (fol. 3v7 –9 and 4r1–2)

Colophon

iti matsyendrapādāvadhārita (!) kulānanda (!) samāptam iti śubham a(3)stu sarvajagatām || (fol. 4r2–3)

Microfilm Details

Reel No. A 207/13

Date of Filming 14-11-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-04-2007

Bibliography


<references/>